B 273-15 Saptamīvratakathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 273/15
Title: Saptamīvratakathā
Dimensions: 23.7 x 9.7 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/30
Remarks:


Reel No. B 273-15 Inventory No. 61852

Title Saptamīvratakathā

Subject Kathā

Language Sanskrit

Text Features pūjāvidhisahita

Manuscript Details

Script Newari

Material paper

State complete

Size 23.7 x 9.7 cm

Folios 9

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/30/2

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sūryyāya ||

natvā sadāśivaṃ viṣṇu (!), brahmāṇaṃ cāpi bhāskaraṃ |

saptamīvratarājasya katha[[yā]]mi praśaṃsanaḥ (!) ||

śuklapakṣe ravidine, pravṛtte cottarāyaṇe |

puṇyakṣetra (!) samāgamya, gṛnhīyātsa[[pta]]mīvrataṃ |

ṛṣibhir jñānasampannaiḥ, sarvvakāmaphalaprataṃ (!) |

ākhyātaṃ vratarājeśaṃ, svarggamokṣaphalārthibhiḥ |

naro vā yadi vā nārī, yathoktaṃ saptamīvrataṃ |

kuryyācchālyodanaṃ vātha, pāyasaṃ (!) prāśanaṃ śuci | (fol. 1r1–5)

End

yaḥ paṭhecchraddhayā yuktaḥ saptamīvratapaddhatiṃ |

sa vītagrahadoṣaḥ syāt putravān paśuvān dhanī |

ye śṛnvati (!) kathām imāṃ, śubhakarīṃ duḥkhodyavidhvaṃsanīṃ (!),

śraddhāyukta dhiyaḥ praharṣapulaka prodbhinnaromāṃcakāḥ |

tesau vadhanāni (!) santatim iha śreyo bhajantedbhutaṃ,

saurajñānamavāpya te ca paraṃ gacchanti saurīmpurīṃ || (fol. 9v3–6)

Colophon

|| iti śrībhaviṣyapurāṇe saptamīvratakathā samāptā || ||

saptamyāvratarājasya, vyākhyānaṃ ca samālikhat |

sāradāyā prabhāvena (!), kīrttidharmmārthavāṃchayā || ||

arkkaprītir astu sarvvadā śubhaṃ || (fol. 9v6–8)

Microfilm Details

Reel No. B 273/15

Date of Filming 07-05-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 10-01-2004

Bibliography