B 273-15 Saptamīvratakathā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 273/15
Title: Saptamīvratakathā
Dimensions: 23.7 x 9.7 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/30
Remarks:
Reel No. B 273-15 Inventory No. 61852
Title Saptamīvratakathā
Subject Kathā
Language Sanskrit
Text Features pūjāvidhisahita
Manuscript Details
Script Newari
Material paper
State complete
Size 23.7 x 9.7 cm
Folios 9
Lines per Folio 8
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/30/2
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ sūryyāya ||
natvā sadāśivaṃ viṣṇu (!), brahmāṇaṃ cāpi bhāskaraṃ |
saptamīvratarājasya katha[[yā]]mi praśaṃsanaḥ (!) ||
śuklapakṣe ravidine, pravṛtte cottarāyaṇe |
puṇyakṣetra (!) samāgamya, gṛnhīyātsa[[pta]]mīvrataṃ |
ṛṣibhir jñānasampannaiḥ, sarvvakāmaphalaprataṃ (!) |
ākhyātaṃ vratarājeśaṃ, svarggamokṣaphalārthibhiḥ |
naro vā yadi vā nārī, yathoktaṃ saptamīvrataṃ |
kuryyācchālyodanaṃ vātha, pāyasaṃ (!) prāśanaṃ śuci | (fol. 1r1–5)
End
yaḥ paṭhecchraddhayā yuktaḥ saptamīvratapaddhatiṃ |
sa vītagrahadoṣaḥ syāt putravān paśuvān dhanī |
ye śṛnvati (!) kathām imāṃ, śubhakarīṃ duḥkhodyavidhvaṃsanīṃ (!),
śraddhāyukta dhiyaḥ praharṣapulaka prodbhinnaromāṃcakāḥ |
tesau vadhanāni (!) santatim iha śreyo bhajantedbhutaṃ,
saurajñānamavāpya te ca paraṃ gacchanti saurīmpurīṃ || (fol. 9v3–6)
Colophon
|| iti śrībhaviṣyapurāṇe saptamīvratakathā samāptā || ||
saptamyāvratarājasya, vyākhyānaṃ ca samālikhat |
sāradāyā prabhāvena (!), kīrttidharmmārthavāṃchayā || ||
arkkaprītir astu sarvvadā śubhaṃ || (fol. 9v6–8)
Microfilm Details
Reel No. B 273/15
Date of Filming 07-05-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 10-01-2004
Bibliography